वांछित मन्त्र चुनें

प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अंग्रेज़ी लिप्यंतरण

pra saptavadhrir āśasā dhārām agner aśāyata | anti ṣad bhūtu vām avaḥ ||

पद पाठ

प्र । स॒प्तऽव॑ध्रिः । आ॒ऽशसा॑ । धारा॑म् । अ॒ग्नेः । अ॒शा॒य॒त॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥ ८.७३.९

ऋग्वेद » मण्डल:8» सूक्त:73» मन्त्र:9 | अष्टक:6» अध्याय:5» वर्ग:19» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

फिर उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - मैं एक जन प्रार्थी (यामहूतमा) समय-समय पर अतिशय पुकारने योग्य (अश्विना) महाराज और अमात्य के निकट (यामि) जाता हूँ तथा उनके (आप्यम्) बन्धुत्व को मैं प्राप्त होता हूँ। हे मनुष्यों ! आप भी उनके निकट जाकर निज क्लेश का वृत्त सुनावें और शुभाचरण से उनके बन्धु बनें ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - अहं प्रार्थी यामहूतमा=यामहूतमौ=यामे काले काले अतिशयेन ह्वातव्यौ=प्रार्थयितव्यौ अश्विनौ। यामि=गच्छामि। तथा तयोरेव। नेदिष्ठं=अन्तिकतमम्। आप्यं=बन्धुत्वञ्च। यामि=व्रजामि। अन्ति० ॥६॥